C 26-3 Ḍākinīvajrapañjaraṭippaṇī
Manuscript culture infobox
Filmed in: C 26/3
Title: Ḍākinīvajrapañjaraṭippaṇī
Dimensions: 46.7 x 5.4 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 230
Remarks:
Reel No. C 26/3
Title Ḍākinīvajrapañjaraṭippaṇī
Subject Bauddhatantra
Language Sanskrit
Manuscript Details
Script Māgadhī
Material palm-leaf
State complete
Size 56.5 x 5.5 cm
Binding Hole two
Folios 8
Lines per Folio 7
Foliation letters in the left and numbers in the right margin of the verso
Owner / Deliverer Kaiser Library
Place of Deposit Kathmandu
Accession No. 9-230
Manuscript Features
This MS has a wooden cover.
Excerpts
Beginning
❖ namo vajraḍākāya ||
praṇamya ḍākinīvajrapañjaraṃ yasya likhyate |
vibhāśo gurutaḥ samyak smṛtaye ʼnyasya kasyacit ||
ākāśe tv ityādi, ākāśaṃ dharmmodayaḥ, jaḍa iti pṛthvī, svaccha iti vāruṇaṃ, anavak[[ā]]śa iti bāhyaḥ, prakāśinīti vahniḥ, viśva iti dharmmodayāntarggataviśvapadmaṃ, vajrālaya iti | viśvapadmopari viśvavajraṃ … (fol. 1v1)
End
sambuddham eva ceti sambuddhaiḥ svīkṛtatvāt puṣyābhiṣekaḥ sambuddha iti | mudrātatvaṃ vivarjayed ity ādi | etac cotpannakramayoginām uktaṃ , anācāryān iti, agurum saṃskāraṃ samādiśed iti | homādhimokṣaṇā pañcadaśaḥ paṭalaḥ || ○ || ḍākinīvajrapañjaraṭipyatiḥ samāptā | (fol. 8v2–3)
Colophon
vidhāya ḍākinīvajrapañjarasya suṭipyitaṃ |
yat puṇyam arjitan tena janas sarvo ʼstu vajradhṛk ||
granthapramāṇam adhyuṣṭaśataṃ yatra 350 (fol. 8v3)
Microfilm Details
Reel No. C 26/3
Date of Filming 23-12-1975
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 02-04-2003