C 26-3 Ḍākinīvajrapañjaraṭippaṇī

Manuscript culture infobox

Filmed in: C 26/3
Title: Ḍākinīvajrapañjaraṭippaṇī
Dimensions: 46.7 x 5.4 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 230
Remarks:

Reel No. C 26/3

Title Ḍākinīvajrapañjaraṭippaṇī

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Māgadhī

Material palm-leaf

State complete

Size 56.5 x 5.5 cm

Binding Hole two

Folios 8

Lines per Folio 7

Foliation letters in the left and numbers in the right margin of the verso

Owner / Deliverer Kaiser Library

Place of Deposit Kathmandu

Accession No. 9-230

Manuscript Features

This MS has a wooden cover.

Excerpts

Beginning

❖ namo vajraḍākāya ||

praṇamya ḍākinīvajrapañjaraṃ yasya likhyate |
vibhāśo gurutaḥ samyak smṛtaye ʼnyasya kasyacit ||

ākāśe tv ityādi, ākāśaṃ dharmmodayaḥ, jaḍa iti pṛthvī, svaccha iti vāruṇaṃ, anavak[[ā]]śa iti bāhyaḥ, prakāśinīti vahniḥ, viśva iti dharmmodayāntarggataviśvapadmaṃ, vajrālaya iti | viśvapadmopari viśvavajraṃ … (fol. 1v1)

End

sambuddham eva ceti sambuddhaiḥ svīkṛtatvāt puṣyābhiṣekaḥ sambuddha iti | mudrātatvaṃ vivarjayed ity ādi | etac cotpannakramayoginām uktaṃ , anācāryān iti, agurum saṃskāraṃ samādiśed iti | homādhimokṣaṇā pañcadaśaḥ paṭalaḥ || ○ || ḍākinīvajrapañjaraṭipyatiḥ samāptā | (fol. 8v2–3)

Colophon

vidhāya ḍākinīvajrapañjarasya suṭipyitaṃ |
yat puṇyam arjitan tena janas sarvo ʼstu vajradhṛk ||

granthapramāṇam adhyuṣṭaśataṃ yatra 350 (fol. 8v3)

Microfilm Details

Reel No. C 26/3

Date of Filming 23-12-1975

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 02-04-2003